Original

शैनेयः शरसंघं तु प्रेषयामास संयुगे ।राक्षसाय सुसंक्रुद्धो माधवः परवीरहा ॥ ४ ॥

Segmented

शैनेयः शर-संघम् तु प्रेषयामास संयुगे राक्षसाय सु संक्रुद्धः माधवः पर-वीर-हा

Analysis

Word Lemma Parse
शैनेयः शैनेय pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
संघम् संघ pos=n,g=m,c=2,n=s
तु तु pos=i
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
संयुगे संयुग pos=n,g=n,c=7,n=s
राक्षसाय राक्षस pos=n,g=m,c=4,n=s
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
माधवः माधव pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s