Original

वार्ष्णेयः पार्षतं शूरं विद्ध्वा पञ्चभिरायसैः ।पुनः पञ्चाशता तूर्णमाजघान स्तनान्तरे ॥ ३९ ॥

Segmented

वार्ष्णेयः पार्षतम् शूरम् विद्ध्वा पञ्चभिः आयसैः पुनः पञ्चाशता तूर्णम् आजघान स्तनान्तरे

Analysis

Word Lemma Parse
वार्ष्णेयः वार्ष्णेय pos=n,g=m,c=1,n=s
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
आयसैः आयस pos=a,g=m,c=3,n=p
पुनः पुनर् pos=i
पञ्चाशता पञ्चाशत् pos=n,g=f,c=3,n=s
तूर्णम् तूर्णम् pos=i
आजघान आहन् pos=v,p=3,n=s,l=lit
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s