Original

धृष्टद्युम्नं रणे यान्तं भीष्मस्य वधकाङ्क्षिणम् ।हार्दिक्यो वारयामास रक्षन्भीष्मस्य जीवितम् ॥ ३८ ॥

Segmented

धृष्टद्युम्नम् रणे यान्तम् भीष्मस्य वध-काङ्क्षिनम् हार्दिक्यो वारयामास रक्षन् भीष्मस्य जीवितम्

Analysis

Word Lemma Parse
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
वध वध pos=n,comp=y
काङ्क्षिनम् काङ्क्षिन् pos=a,g=m,c=2,n=s
हार्दिक्यो हार्दिक्य pos=n,g=m,c=1,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
रक्षन् रक्ष् pos=va,g=m,c=1,n=s,f=part
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s