Original

भीमसेनसुतं चापि दुर्मुखः सुमुखैः शरैः ।षष्ट्या वीरो नदन्हृष्टो विव्याध रणमूर्धनि ॥ ३७ ॥

Segmented

भीमसेन-सुतम् च अपि दुर्मुखः सु मुखैः शरैः षष्ट्या वीरो नदन् हृष्टो विव्याध रण-मूर्ध्नि

Analysis

Word Lemma Parse
भीमसेन भीमसेन pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
दुर्मुखः दुर्मुख pos=n,g=m,c=1,n=s
सु सु pos=i
मुखैः मुख pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
वीरो वीर pos=n,g=m,c=1,n=s
नदन् नद् pos=va,g=m,c=1,n=s,f=part
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
विव्याध व्यध् pos=v,p=3,n=s,l=lit
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s