Original

हैडिम्बस्तु ततो राजन्दुर्मुखं शत्रुतापनम् ।आजघानोरसि क्रुद्धो नवत्या निशितैः शरैः ॥ ३६ ॥

Segmented

हैडिम्बः तु ततो राजन् दुर्मुखम् शत्रु-तापनम् आजघान उरसि क्रुद्धो नवत्या निशितैः शरैः

Analysis

Word Lemma Parse
हैडिम्बः हैडिम्ब pos=n,g=m,c=1,n=s
तु तु pos=i
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
दुर्मुखम् दुर्मुख pos=n,g=m,c=2,n=s
शत्रु शत्रु pos=n,comp=y
तापनम् तापन pos=a,g=m,c=2,n=s
आजघान आहन् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
नवत्या नवति pos=n,g=f,c=3,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p