Original

घटोत्कचं रणे यत्तं निघ्नन्तं तव वाहिनीम् ।दुर्मुखः समरे प्रायाद्भीष्महेतोः पराक्रमी ॥ ३५ ॥

Segmented

घटोत्कचम् रणे यत्तम् निघ्नन्तम् तव वाहिनीम् दुर्मुखः समरे प्रायाद् भीष्म-हेतोः पराक्रमी

Analysis

Word Lemma Parse
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
यत्तम् यत् pos=va,g=m,c=2,n=s,f=part
निघ्नन्तम् निहन् pos=va,g=m,c=2,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
दुर्मुखः दुर्मुख pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
भीष्म भीष्म pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
पराक्रमी पराक्रमिन् pos=a,g=m,c=1,n=s