Original

तत्र तौ नरशार्दूलौ भीष्महेतोः परंतपौ ।अन्योन्यं जघ्नतुर्वीरौ गोष्ठे गोवृषभाविव ॥ ३४ ॥

Segmented

तत्र तौ नर-शार्दूलौ भीष्म-हेतोः परंतपौ अन्योन्यम् जघ्नतुः वीरौ गोष्ठे गो वृषभा इव

Analysis

Word Lemma Parse
तत्र तत्र pos=i
तौ तद् pos=n,g=m,c=1,n=d
नर नर pos=n,comp=y
शार्दूलौ शार्दूल pos=n,g=m,c=1,n=d
भीष्म भीष्म pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
परंतपौ परंतप pos=a,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
जघ्नतुः हन् pos=v,p=3,n=d,l=lit
वीरौ वीर pos=n,g=m,c=1,n=d
गोष्ठे गोष्ठ pos=n,g=m,c=7,n=s
गो गो pos=i
वृषभा वृषभ pos=n,g=m,c=1,n=d
इव इव pos=i