Original

नकुलोऽपि भृशं विद्धस्तव पुत्रेण धन्विना ।विकर्णं सप्तसप्तत्या निर्बिभेद शिलीमुखैः ॥ ३३ ॥

Segmented

नकुलो ऽपि भृशम् विद्धः ते पुत्रेण धन्विना विकर्णम् सप्तसप्तत्या निर्बिभेद शिलीमुखैः

Analysis

Word Lemma Parse
नकुलो नकुल pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
भृशम् भृशम् pos=i
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
धन्विना धन्विन् pos=a,g=m,c=3,n=s
विकर्णम् विकर्ण pos=n,g=m,c=2,n=s
सप्तसप्तत्या सप्तसप्तति pos=n,g=f,c=3,n=s
निर्बिभेद निर्भिद् pos=v,p=3,n=s,l=lit
शिलीमुखैः शिलीमुख pos=n,g=m,c=3,n=p