Original

नकुलं तु रणे क्रुद्धं विकर्णः शत्रुतापनः ।विव्याध सायकैः षष्ट्या रक्षन्भीष्मस्य जीवितम् ॥ ३२ ॥

Segmented

नकुलम् तु रणे क्रुद्धम् विकर्णः शत्रु-तापनः विव्याध सायकैः षष्ट्या रक्षन् भीष्मस्य जीवितम्

Analysis

Word Lemma Parse
नकुलम् नकुल pos=n,g=m,c=2,n=s
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
तापनः तापन pos=a,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सायकैः सायक pos=n,g=m,c=3,n=p
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
रक्षन् रक्ष् pos=va,g=m,c=1,n=s,f=part
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s