Original

तथैव पाण्डवो राजञ्शारद्वतममर्षणम् ।आजघानोरसि क्रुद्धो भीष्मस्य वधकाङ्क्षया ।तयोर्युद्धं समभवद्घोररूपं भयावहम् ॥ ३१ ॥

Segmented

तथा एव पाण्डवो राजञ् शारद्वतम् अमर्षणम् आजघान उरसि क्रुद्धो भीष्मस्य वध-काङ्क्षया तयोः युद्धम् समभवद् घोर-रूपम् भय-आवहम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
शारद्वतम् शारद्वत pos=n,g=m,c=2,n=s
अमर्षणम् अमर्षण pos=a,g=m,c=2,n=s
आजघान आहन् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
वध वध pos=n,comp=y
काङ्क्षया काङ्क्षा pos=n,g=f,c=3,n=s
तयोः तद् pos=n,g=m,c=6,n=d
युद्धम् युद्ध pos=n,g=n,c=1,n=s
समभवद् सम्भू pos=v,p=3,n=s,l=lan
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
भय भय pos=n,comp=y
आवहम् आवह pos=a,g=n,c=1,n=s