Original

सोऽन्यत्कार्मुकमादाय समरे भारसाधनम् ।माद्रीपुत्रं सुसंहृष्टो दशभिर्निशितैः शरैः ।आजघानोरसि क्रुद्ध इच्छन्भीष्मस्य जीवितम् ॥ ३० ॥

Segmented

सो ऽन्यत् कार्मुकम् आदाय समरे भार-साधनम् माद्री-पुत्रम् सु संहृष्टः दशभिः निशितैः शरैः आजघान उरसि क्रुद्ध इच्छन् भीष्मस्य जीवितम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽन्यत् अन्य pos=n,g=n,c=2,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
समरे समर pos=n,g=n,c=7,n=s
भार भार pos=n,comp=y
साधनम् साधन pos=a,g=n,c=2,n=s
माद्री माद्री pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
सु सु pos=i
संहृष्टः संहृष् pos=va,g=m,c=1,n=s,f=part
दशभिः दशन् pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
क्रुद्ध क्रुध् pos=va,g=m,c=1,n=s,f=part
इच्छन् इष् pos=va,g=m,c=1,n=s,f=part
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s