Original

तथैव राक्षसो राजन्माधवं निशितैः शरैः ।अर्दयामास राजेन्द्र संक्रुद्धः शिनिपुंगवम् ॥ ३ ॥

Segmented

तथा एव राक्षसो राजन् माधवम् निशितैः शरैः अर्दयामास राज-इन्द्र संक्रुद्धः शिनिपुंगवम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
राक्षसो राक्षस pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
माधवम् माधव pos=n,g=m,c=2,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
अर्दयामास अर्दय् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
शिनिपुंगवम् शिनिपुंगव pos=n,g=m,c=2,n=s