Original

कृपश्च समरे राजन्माद्रीपुत्रं महारथम् ।आजघान शरैस्तूर्णं सप्तत्या रुक्मभूषणैः ॥ २८ ॥

Segmented

कृपः च समरे राजन् माद्री-पुत्रम् महा-रथम् आजघान शरैः तूर्णम् सप्तत्या रुक्म-भूषणैः

Analysis

Word Lemma Parse
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
माद्री माद्री pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
आजघान आहन् pos=v,p=3,n=s,l=lit
शरैः शर pos=n,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
रुक्म रुक्म pos=n,comp=y
भूषणैः भूषण pos=n,g=m,c=3,n=p