Original

सहदेवं तथा यान्तं कृपः शारद्वतोऽभ्ययात् ।यथा नागो वने नागं मत्तो मत्तमुपाद्रवत् ॥ २७ ॥

Segmented

सहदेवम् तथा यान्तम् कृपः शारद्वतो ऽभ्ययात् यथा नागो वने नागम् मत्तो मत्तम् उपाद्रवत्

Analysis

Word Lemma Parse
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
तथा तथा pos=i
यान्तम् या pos=va,g=m,c=2,n=s,f=part
कृपः कृप pos=n,g=m,c=1,n=s
शारद्वतो शारद्वत pos=n,g=m,c=1,n=s
ऽभ्ययात् अभिया pos=v,p=3,n=s,l=lan
यथा यथा pos=i
नागो नाग pos=n,g=m,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
नागम् नाग pos=n,g=m,c=2,n=s
मत्तो मद् pos=va,g=m,c=1,n=s,f=part
मत्तम् मद् pos=va,g=m,c=2,n=s,f=part
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan