Original

तत्राद्भुतमपश्याम वृद्धयोश्चरितं महत् ।यद्द्रौणेः सायकान्घोरान्प्रत्यवारयतां युधि ॥ २६ ॥

Segmented

तत्र अद्भुतम् अपश्याम वृद्धयोः चरितम् महत् यद् द्रौणेः सायकान् घोरान् प्रत्यवारयताम् युधि

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
वृद्धयोः वृद्ध pos=a,g=m,c=6,n=d
चरितम् चरित pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
यद् यत् pos=i
द्रौणेः द्रौणि pos=n,g=m,c=6,n=s
सायकान् सायक pos=n,g=m,c=2,n=p
घोरान् घोर pos=a,g=m,c=2,n=p
प्रत्यवारयताम् प्रतिवारय् pos=v,p=3,n=d,l=lan
युधि युध् pos=n,g=f,c=7,n=s