Original

द्रुपदश्च त्रिभिर्बाणैर्विव्याध निशितैस्तथा ।गुरुपुत्रं समासाद्य भीष्मस्य पुरतः स्थितम् ॥ २४ ॥

Segmented

द्रुपदः च त्रिभिः बाणैः विव्याध निशितैः तथा गुरु-पुत्रम् समासाद्य भीष्मस्य पुरतः स्थितम्

Analysis

Word Lemma Parse
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
तथा तथा pos=i
गुरु गुरु pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
पुरतः पुरतस् pos=i
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part