Original

विराटो दशभिर्भल्लैराजघान परंतप ।यतमानं महेष्वासं द्रौणिमाहवशोभिनम् ॥ २३ ॥

Segmented

विराटो दशभिः भल्लैः आजघान परंतप यतमानम् महा-इष्वासम् द्रौणिम् आहव-शोभिनम्

Analysis

Word Lemma Parse
विराटो विराट pos=n,g=m,c=1,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
भल्लैः भल्ल pos=n,g=m,c=3,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
परंतप परंतप pos=a,g=m,c=8,n=s
यतमानम् यत् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
आहव आहव pos=n,comp=y
शोभिनम् शोभिन् pos=a,g=m,c=2,n=s