Original

अश्वत्थामा ततः क्रुद्धः समायाद्रथसत्तमः ।ततः प्रववृते युद्धं तव तेषां च भारत ॥ २२ ॥

Segmented

अश्वत्थामा ततः क्रुद्धः समायाद् रथ-सत्तमः ततः प्रववृते युद्धम् तव तेषाम् च भारत

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
ततः ततस् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
समायाद् समाया pos=v,p=3,n=s,l=lan
रथ रथ pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s