Original

विराटद्रुपदौ वृद्धौ वारयन्तौ महाचमूम् ।भीष्मं च युधि संरब्धावाद्रवन्तौ महारथौ ॥ २१ ॥

Segmented

विराट-द्रुपदौ वृद्धौ वारयन्तौ महा-चमूम् भीष्मम् च युधि संरब्धौ आद्रु महा-रथा

Analysis

Word Lemma Parse
विराट विराट pos=n,comp=y
द्रुपदौ द्रुपद pos=n,g=m,c=1,n=d
वृद्धौ वृद्ध pos=a,g=m,c=1,n=d
वारयन्तौ वारय् pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
चमूम् चमू pos=n,g=f,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
pos=i
युधि युध् pos=n,g=f,c=7,n=s
संरब्धौ संरभ् pos=va,g=m,c=1,n=d,f=part
आद्रु आद्रु pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d