Original

माधवस्तु सुसंक्रुद्धो राक्षसं नवभिः शरैः ।आजघान रणे राजन्प्रहसन्निव भारत ॥ २ ॥

Segmented

माधवः तु सु संक्रुद्धः राक्षसम् नवभिः शरैः आजघान रणे राजन् प्रहसन्न् इव भारत

Analysis

Word Lemma Parse
माधवः माधव pos=n,g=m,c=1,n=s
तु तु pos=i
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s