Original

सुदक्षिणस्तु समरे कार्ष्णिं विव्याध पञ्चभिः ।सारथिं चास्य नवभिरिच्छन्भीष्मस्य जीवितम् ॥ १९ ॥

Segmented

सुदक्षिणः तु समरे कार्ष्णिम् विव्याध पञ्चभिः सारथिम् च अस्य नवभिः इच्छन् भीष्मस्य जीवितम्

Analysis

Word Lemma Parse
सुदक्षिणः सुदक्षिण pos=n,g=m,c=1,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
कार्ष्णिम् कार्ष्णि pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
इच्छन् इष् pos=va,g=m,c=1,n=s,f=part
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s