Original

आर्जुनिर्नृपतिं विद्ध्वा शरैः संनतपर्वभिः ।पुनरेव चतुःषष्ट्या राजन्विव्याध तं नृपम् ॥ १८ ॥

Segmented

आर्जुनिः नृपतिम् विद्ध्वा शरैः संनत-पर्वभिः पुनः एव चतुःषष्ट्या राजन् विव्याध तम् नृपम्

Analysis

Word Lemma Parse
आर्जुनिः आर्जुनि pos=n,g=m,c=1,n=s
नृपतिम् नृपति pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
पुनः पुनर् pos=i
एव एव pos=i
चतुःषष्ट्या चतुःषष्टि pos=n,g=f,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s