Original

अभिमन्युं तदायान्तं भीष्मायाभ्युद्यतं मृधे ।काम्बोजराजो बलवान्वारयामास संयुगे ॥ १७ ॥

Segmented

अभिमन्युम् तदा आयान्तम् भीष्माय अभ्युद्यतम् मृधे काम्बोज-राजः बलवान् वारयामास संयुगे

Analysis

Word Lemma Parse
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
तदा तदा pos=i
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
भीष्माय भीष्म pos=n,g=m,c=4,n=s
अभ्युद्यतम् अभ्युद्यम् pos=va,g=m,c=2,n=s,f=part
मृधे मृध pos=n,g=m,c=7,n=s
काम्बोज काम्बोज pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
संयुगे संयुग pos=n,g=n,c=7,n=s