Original

तत्तथेति वचस्तस्य परिगृह्य महारथाः ।शैनेयं योधयामासुर्भीष्मस्य प्रमुखे तदा ॥ १६ ॥

Segmented

तत् तथा इति वचः तस्य परिगृह्य महा-रथाः शैनेयम् योधयामासुः भीष्मस्य प्रमुखे तदा

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i
इति इति pos=i
वचः वचस् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
परिगृह्य परिग्रह् pos=vi
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
योधयामासुः योधय् pos=v,p=3,n=p,l=lit
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
प्रमुखे प्रमुख pos=n,g=n,c=7,n=s
तदा तदा pos=i