Original

तथा परिवृतं दृष्ट्वा वार्ष्णेयानां महारथम् ।दुर्योधनो भृशं हृष्टो भ्रातॄन्सर्वानुवाच ह ॥ १४ ॥

Segmented

तथा परिवृतम् दृष्ट्वा वार्ष्णेयानाम् महा-रथम् दुर्योधनो भृशम् हृष्टो भ्रातॄन् सर्वान् उवाच ह

Analysis

Word Lemma Parse
तथा तथा pos=i
परिवृतम् परिवृ pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
वार्ष्णेयानाम् वार्ष्णेय pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i