Original

शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशां पते ।महता रथवंशेन वारयामास माधवम् ॥ १३ ॥

Segmented

शक्तिम् विनिहताम् दृष्ट्वा पुत्रः ते विशाम् पते महता रथ-वंशेन वारयामास माधवम्

Analysis

Word Lemma Parse
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
विनिहताम् विनिहन् pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
महता महत् pos=a,g=m,c=3,n=s
रथ रथ pos=n,comp=y
वंशेन वंश pos=n,g=m,c=3,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
माधवम् माधव pos=n,g=m,c=2,n=s