Original

तामापतन्तीं सहसा तस्य बाहोर्बलेरिताम् ।सात्यकिः समरे राजंस्त्रिधा चिच्छेद सायकैः ।सा पपात तदा भूमौ महोल्केव हतप्रभा ॥ १२ ॥

Segmented

ताम् आपतन्तीम् सहसा तस्य बाहोः बल-ईरिताम् सा पपात तदा भूमौ महा-उल्का इव हत-प्रभा

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
आपतन्तीम् आपत् pos=va,g=f,c=2,n=s,f=part
सहसा सहसा pos=i
तस्य तद् pos=n,g=m,c=6,n=s
बाहोः बाहु pos=n,g=m,c=6,n=s
बल बल pos=n,comp=y
ईरिताम् ईरय् pos=va,g=f,c=2,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
भूमौ भूमि pos=n,g=f,c=7,n=s
महा महत् pos=a,comp=y
उल्का उल्का pos=n,g=f,c=1,n=s
इव इव pos=i
हत हन् pos=va,comp=y,f=part
प्रभा प्रभा pos=n,g=f,c=1,n=s