Original

सोऽतिविद्धो महेष्वासः सृक्किणी संलिहन्मुहुः ।शक्तिं कनकवैडूर्यभूषितामायसीं दृढाम् ।यमदण्डोपमां घोरां प्राहिणोत्सात्यकाय वै ॥ ११ ॥

Segmented

सो ऽतिविद्धो महा-इष्वासः संलिह् मुहुः शक्तिम् कनक-वैडूर्य-भूषिताम् आयसीम् दृढाम् यम-दण्ड-उपमाम् घोराम् प्राहिणोत् सात्यकाय वै

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
संलिह् संलिह् pos=va,g=m,c=1,n=s,f=part
मुहुः मुहुर् pos=i
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
कनक कनक pos=n,comp=y
वैडूर्य वैडूर्य pos=n,comp=y
भूषिताम् भूषय् pos=va,g=f,c=2,n=s,f=part
आयसीम् आयस pos=a,g=f,c=2,n=s
दृढाम् दृढ pos=a,g=f,c=2,n=s
यम यम pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
उपमाम् उपम pos=a,g=f,c=2,n=s
घोराम् घोर pos=a,g=f,c=2,n=s
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
सात्यकाय सात्यक pos=n,g=m,c=4,n=s
वै वै pos=i