Original

अथान्यद्धनुरादाय वेगवत्परवीरहा ।भगदत्तं रणे क्रुद्धो विव्याध निशितैः शरैः ॥ १० ॥

Segmented

अथ अन्यत् धनुः आदाय वेगवत् पर-वीर-हा भगदत्तम् रणे क्रुद्धो विव्याध निशितैः शरैः

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
वेगवत् वेगवत् pos=a,g=n,c=2,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
भगदत्तम् भगदत्त pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
विव्याध व्यध् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p