Original

संजय उवाच ।सात्यकिं दंशितं युद्धे भीष्मायाभ्युद्यतं तदा ।आर्श्यशृङ्गिर्महेष्वासो वारयामास संयुगे ॥ १ ॥

Segmented

संजय उवाच सात्यकिम् दंशितम् युद्धे भीष्माय अभ्युद्यतम् तदा आर्श्यशृङ्गिः महा-इष्वासः वारयामास संयुगे

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
दंशितम् दंशय् pos=va,g=m,c=2,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
भीष्माय भीष्म pos=n,g=m,c=4,n=s
अभ्युद्यतम् अभ्युद्यम् pos=va,g=m,c=2,n=s,f=part
तदा तदा pos=i
आर्श्यशृङ्गिः आर्श्यशृङ्गि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
संयुगे संयुग pos=n,g=n,c=7,n=s