Original

नकुलः सहदेवश्च धर्मराजश्च वीर्यवान् ।तथेतराणि सैन्यानि सर्वाण्येव विशां पते ।समाद्रवन्त गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् ॥ ६ ॥

Segmented

नकुलः सहदेवः च धर्मराजः च वीर्यवान् तथा इतराणि सैन्यानि सर्वाणि एव विशाम् पते समाद्रवन्त गाङ्गेयम् श्रुत्वा पार्थस्य भाषितम्

Analysis

Word Lemma Parse
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
तथा तथा pos=i
इतराणि इतर pos=n,g=n,c=1,n=p
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
एव एव pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
समाद्रवन्त समाद्रु pos=v,p=3,n=p,l=lan
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
भाषितम् भाषित pos=n,g=n,c=2,n=s