Original

दशमेऽहनि संप्राप्ते तताप रिपुवाहिनीम् ।कीर्यमाणां शितैर्बाणैः शतशोऽथ सहस्रशः ॥ ९ ॥

Segmented

दशमे ऽहनि सम्प्राप्ते तताप रिपु-वाहिनीम् कीर्यमाणाम् शितैः बाणैः शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
दशमे दशम pos=a,g=n,c=7,n=s
ऽहनि अहर् pos=n,g=n,c=7,n=s
सम्प्राप्ते सम्प्राप् pos=va,g=n,c=7,n=s,f=part
तताप तप् pos=v,p=3,n=s,l=lit
रिपु रिपु pos=n,comp=y
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
कीर्यमाणाम् कृ pos=va,g=f,c=2,n=s,f=part
शितैः शा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i