Original

अनेकशतसाहस्रास्तावकानां महारथाः ।रथदन्तिगणा राजन्हयाश्चैव सुसज्जिताः ।अभ्यवर्तन्त युद्धाय पुरस्कृत्य पितामहम् ॥ ६ ॥

Segmented

अनेक-शत-साहस्राः तावकानाम् महा-रथाः रथ-दन्तिन्-गणाः राजन् हयाः च एव सु सज्जिताः अभ्यवर्तन्त युद्धाय पुरस्कृत्य पितामहम्

Analysis

Word Lemma Parse
अनेक अनेक pos=a,comp=y
शत शत pos=n,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
तावकानाम् तावक pos=a,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
रथ रथ pos=n,comp=y
दन्तिन् दन्तिन् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
हयाः हय pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सु सु pos=i
सज्जिताः सज्जय् pos=va,g=m,c=1,n=p,f=part
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
युद्धाय युद्ध pos=n,g=n,c=4,n=s
पुरस्कृत्य पुरस्कृ pos=vi
पितामहम् पितामह pos=n,g=m,c=2,n=s