Original

न मृष्यामि रणे भीष्मं प्रत्युद्यातं शिखण्डिनम् ।कच्चिन्न रथभङ्गोऽस्य धनुर्वाशीर्यतास्यतः ॥ ४ ॥

Segmented

न मृष्यामि रणे भीष्मम् प्रत्युद्यातम् शिखण्डिनम् कच्चित् न रथ-भङ्गः ऽस्य धनुः वा अशीर्यत अस्यतः

Analysis

Word Lemma Parse
pos=i
मृष्यामि मृष् pos=v,p=1,n=s,l=lat
रणे रण pos=n,g=m,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
प्रत्युद्यातम् प्रत्युद्या pos=va,g=m,c=2,n=s,f=part
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
कच्चित् कच्चित् pos=i
pos=i
रथ रथ pos=n,comp=y
भङ्गः भङ्ग pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
वा वा pos=i
अशीर्यत शृ pos=v,p=3,n=s,l=lan
अस्यतः अस् pos=va,g=m,c=6,n=s,f=part