Original

स युध्यमानो बहुभिर्भीष्मः शांतनवस्तदा ।अवकीर्णो महाबाहुः शैलो मेघैरिवासितैः ॥ ३६ ॥

Segmented

स युध्यमानो बहुभिः भीष्मः शांतनवः तदा अवकीर्णो महा-बाहुः शैलो मेघैः इव असितैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
युध्यमानो युध् pos=va,g=m,c=1,n=s,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवः शांतनव pos=n,g=m,c=1,n=s
तदा तदा pos=i
अवकीर्णो अवकृ pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
शैलो शैल pos=n,g=m,c=1,n=s
मेघैः मेघ pos=n,g=m,c=3,n=p
इव इव pos=i
असितैः असित pos=a,g=m,c=3,n=p