Original

न चैनं पाण्डवेयानां केचिच्छेकुर्निरीक्षितुम् ।उत्तरं मार्गमास्थाय तपन्तमिव भास्करम् ॥ ३४ ॥

Segmented

न च एनम् पाण्डवेयानाम् केचिद् शेकुः निरीक्षितुम् उत्तरम् मार्गम् आस्थाय तपन्तम् इव भास्करम्

Analysis

Word Lemma Parse
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पाण्डवेयानाम् पाण्डवेय pos=n,g=m,c=6,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
शेकुः शक् pos=v,p=3,n=p,l=lit
निरीक्षितुम् निरीक्ष् pos=vi
उत्तरम् उत्तर pos=a,g=m,c=2,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
तपन्तम् तप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
भास्करम् भास्कर pos=n,g=m,c=2,n=s