Original

हत्वा दश सहस्राणि कुञ्जराणां तरस्विनाम् ।सारोहाणां महाराज हयानां चायुतं पुनः ॥ ३२ ॥

Segmented

हत्वा दश सहस्राणि कुञ्जराणाम् तरस्विनाम् स आरोहानाम् महा-राज हयानाम् च अयुतम् पुनः

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
दश दशन् pos=n,g=n,c=2,n=s
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
कुञ्जराणाम् कुञ्जर pos=n,g=m,c=6,n=p
तरस्विनाम् तरस्विन् pos=a,g=m,c=6,n=p
pos=i
आरोहानाम् आरोह pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
हयानाम् हय pos=n,g=m,c=6,n=p
pos=i
अयुतम् अयुत pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i