Original

दशमेऽहनि तस्मिंस्तु दर्शयञ्शक्तिमात्मनः ।राजञ्शतसहस्राणि सोऽवधीत्कुरुनन्दन ॥ ३० ॥

Segmented

दशमे ऽहनि तस्मिन् तु दर्शयञ् शक्तिम् आत्मनः राजञ् शत-सहस्राणि सो ऽवधीत् कुरु-नन्दन

Analysis

Word Lemma Parse
दशमे दशम pos=a,g=n,c=7,n=s
ऽहनि अहर् pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
तु तु pos=i
दर्शयञ् दर्शय् pos=va,g=m,c=1,n=s,f=part
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=2,n=p
राजञ् राजन् pos=n,g=m,c=8,n=s
शत शत pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽवधीत् वध् pos=v,p=3,n=s,l=lun
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s