Original

कथं शांतनवो भीष्मः स तस्मिन्दशमेऽहनि ।अयुध्यत महावीर्यः पाण्डवैः सहसृञ्जयैः ॥ ३ ॥

Segmented

कथम् शांतनवो भीष्मः स तस्मिन् दशमे ऽहनि अयुध्यत महा-वीर्यः पाण्डवैः सह सृञ्जयैः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
शांतनवो शांतनव pos=n,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
दशमे दशम pos=a,g=n,c=7,n=s
ऽहनि अहर् pos=n,g=n,c=7,n=s
अयुध्यत युध् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i
सृञ्जयैः सृञ्जय pos=n,g=m,c=3,n=p