Original

अनीकमध्ये तिष्ठन्तं गाङ्गेयं भरतर्षभ ।आशीविषमिव क्रुद्धं पाण्डवाः पर्यवारयन् ॥ २९ ॥

Segmented

अनीक-मध्ये तिष्ठन्तम् गाङ्गेयम् भरत-ऋषभ आशीविषम् इव क्रुद्धम् पाण्डवाः पर्यवारयन्

Analysis

Word Lemma Parse
अनीक अनीक pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
तिष्ठन्तम् स्था pos=va,g=m,c=2,n=s,f=part
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
आशीविषम् आशीविष pos=n,g=m,c=2,n=s
इव इव pos=i
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan