Original

अद्य ते पुरुषव्याघ्र प्रतिमोक्ष्ये ऋणं महत् ।भर्तृपिण्डकृतं राजन्निहतः पृतनामुखे ॥ २७ ॥

Segmented

अद्य ते पुरुष-व्याघ्र प्रतिमोक्ष्ये ऋणम् महत् भर्तृ-पिण्ड-कृतम् राजन् निहतवान् पृतना-मुखे

Analysis

Word Lemma Parse
अद्य अद्य pos=i
ते त्वद् pos=n,g=,c=6,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
प्रतिमोक्ष्ये प्रतिमुच् pos=v,p=1,n=s,l=lrt
ऋणम् ऋण pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
भर्तृ भर्तृ pos=n,comp=y
पिण्ड पिण्ड pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
निहतवान् निहन् pos=va,g=m,c=1,n=s,f=part
पृतना पृतना pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s