Original

हत्वा दश सहस्राणि क्षत्रियाणां महात्मनाम् ।संग्रामाद्व्यपयातव्यमेतत्कर्म ममाह्निकम् ।इति तत्कृतवांश्चाहं यथोक्तं भरतर्षभ ॥ २५ ॥

Segmented

हत्वा दश सहस्राणि क्षत्रियाणाम् महात्मनाम् संग्रामाद् व्यपयातव्यम् एतत् कर्म मे आह्निकम् इति तत् कृतः च अहम् यथोक्तम् भरत-ऋषभ

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
दश दशन् pos=n,g=n,c=2,n=s
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
संग्रामाद् संग्राम pos=n,g=m,c=5,n=s
व्यपयातव्यम् व्यपया pos=va,g=n,c=1,n=s,f=krtya
एतत् एतद् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
आह्निकम् आह्निक pos=a,g=n,c=1,n=s
इति इति pos=i
तत् तद् pos=n,g=n,c=2,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
pos=i
अहम् मद् pos=n,g=,c=1,n=s
यथोक्तम् यथोक्तम् pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s