Original

ऋते त्वां पुरुषव्याघ्र देवतुल्यपराक्रम ।पर्याप्तश्च भवान्क्षिप्रं पीडितानां गतिर्भव ॥ २२ ॥

Segmented

ऋते त्वाम् पुरुष-व्याघ्र देव-तुल्य-पराक्रमैः पर्याप्तः च भवान् क्षिप्रम् पीडितानाम् गतिः भव

Analysis

Word Lemma Parse
ऋते ऋते pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
देव देव pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
पराक्रमैः पराक्रम pos=n,g=m,c=8,n=s
पर्याप्तः पर्याप् pos=va,g=m,c=1,n=s,f=part
pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
पीडितानाम् पीडय् pos=va,g=m,c=6,n=p,f=part
गतिः गति pos=n,g=f,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot