Original

वध्यमानस्य सैन्यस्य सर्वैरेतैर्महाबलैः ।नान्यां गतिं प्रपश्यामि स्थाने युद्धे च भारत ॥ २१ ॥

Segmented

वध्यमानस्य सैन्यस्य सर्वैः एतैः महा-बलैः न अन्याम् गतिम् प्रपश्यामि स्थाने युद्धे च भारत

Analysis

Word Lemma Parse
वध्यमानस्य वध् pos=va,g=n,c=6,n=s,f=part
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
एतैः एतद् pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
बलैः बल pos=n,g=m,c=3,n=p
pos=i
अन्याम् अन्य pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
प्रपश्यामि प्रपश् pos=v,p=1,n=s,l=lat
स्थाने स्थान pos=n,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s