Original

धृष्टद्युम्नस्तथा शूरो राक्षसश्च घटोत्कचः ।व्यद्रावयेतां सहसा सैन्यं मम महाबलौ ॥ २० ॥

Segmented

धृष्टद्युम्नः तथा शूरो राक्षसः च घटोत्कचः व्यद्रावयेताम् सहसा सैन्यम् मम महा-बलौ

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
तथा तथा pos=i
शूरो शूर pos=n,g=m,c=1,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
pos=i
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
व्यद्रावयेताम् विद्रावय् pos=v,p=3,n=d,l=lan
सहसा सहस् pos=n,g=n,c=3,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d