Original

केऽरक्षन्पाण्डवानीके शिखण्डिनमुदायुधम् ।त्वरमाणास्त्वराकाले जिगीषन्तो महारथाः ॥ २ ॥

Segmented

के ऽरक्षन् पाण्डव-अनीके शिखण्डिनम् उदायुधम् त्वरमाणाः त्वरा-काले जिगीषन्तो महा-रथाः

Analysis

Word Lemma Parse
के pos=n,g=m,c=1,n=p
ऽरक्षन् रक्ष् pos=v,p=3,n=p,l=lan
पाण्डव पाण्डव pos=n,comp=y
अनीके अनीक pos=n,g=n,c=7,n=s
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
उदायुधम् उदायुध pos=a,g=m,c=2,n=s
त्वरमाणाः त्वर् pos=va,g=m,c=1,n=p,f=part
त्वरा त्वरा pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
जिगीषन्तो जिगीष् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p