Original

सात्यकिश्चेकितानश्च माद्रीपुत्रौ च पाण्डवौ ।अभिमन्युश्च विक्रान्तो वाहिनीं दहते मम ॥ १९ ॥

Segmented

सात्यकिः चेकितानः च माद्री-पुत्रौ च पाण्डवौ अभिमन्युः च विक्रान्तो वाहिनीम् दहते मम

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
चेकितानः चेकितान pos=n,g=m,c=1,n=s
pos=i
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
pos=i
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
pos=i
विक्रान्तो विक्रम् pos=va,g=m,c=1,n=s,f=part
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
दहते दह् pos=v,p=3,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s