Original

यथा पशुगणान्पालः संकालयति कानने ।तथेदं मामकं सैन्यं काल्यते शत्रुतापन ॥ १७ ॥

Segmented

यथा पशु-गणान् पालः संकालयति कानने तथा इदम् मामकम् सैन्यम् काल्यते शत्रु-तापनैः

Analysis

Word Lemma Parse
यथा यथा pos=i
पशु पशु pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
पालः पाल pos=n,g=m,c=1,n=s
संकालयति संकालय् pos=v,p=3,n=s,l=lat
कानने कानन pos=n,g=n,c=7,n=s
तथा तथा pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
मामकम् मामक pos=a,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
काल्यते कालय् pos=v,p=3,n=s,l=lat
शत्रु शत्रु pos=n,comp=y
तापनैः तापन pos=a,g=m,c=8,n=s