Original

जयन्तं पाण्डवं दृष्ट्वा त्वत्सैन्यं चाभिपीडितम् ।दुर्योधनस्ततो भीष्ममब्रवीद्भृशपीडितः ॥ १४ ॥

Segmented

जयन्तम् पाण्डवम् दृष्ट्वा त्वद्-सैन्यम् च अभिपीडितम् दुर्योधनः ततस् भीष्मम् अब्रवीद् भृश-पीडितः

Analysis

Word Lemma Parse
जयन्तम् जि pos=va,g=m,c=2,n=s,f=part
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
त्वद् त्वद् pos=n,comp=y
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
pos=i
अभिपीडितम् अभिपीडय् pos=va,g=n,c=2,n=s,f=part
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
भृश भृश pos=a,comp=y
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part