Original

तस्य शब्देन वित्रस्तास्तावका भरतर्षभ ।सिंहस्येव मृगा राजन्व्यद्रवन्त महाभयात् ॥ १३ ॥

Segmented

तस्य शब्देन वित्रस्ताः तावकाः भरत-ऋषभ सिंहस्य इव मृगा राजन् व्यद्रवन्त महा-भयात्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
वित्रस्ताः वित्रस् pos=va,g=m,c=1,n=p,f=part
तावकाः तावक pos=a,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
सिंहस्य सिंह pos=n,g=m,c=6,n=s
इव इव pos=i
मृगा मृग pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
व्यद्रवन्त विद्रु pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
भयात् भय pos=n,g=n,c=5,n=s